top of page

搜尋
०१० । बृहदारण्यकोपनिषत् । द्वितीयोऽध्यायः
अथ द्वितीयोऽध्यायः । अथ प्रथमं ब्राह्मणम् । मन्त्र १[II.i.1] ॐ दृप्तबालाकिर्हानूचानो गार्ग्य आस । स होवाचाजातशत्रुं काश्यं ब्रह्म ते...
Brahmavidyāvihāra
2023年6月1日讀畢需時 7 分鐘
8
0
०१० । बृहदारण्यकोपनिषत् । प्रथमोऽध्यायः
बृहदारण्यकोपनिषत् काण्व पाठः । A मधु काण्ड[उपदेश काण्ड] अध्याय I ब्राह्मण i-vi मन्त्राः ८० 1-... अध्याय II ब्राह्मण i-vi मन्त्राः...
Brahmavidyāvihāra
2023年6月1日讀畢需時 10 分鐘
10
0
००९ । छान्दोग्योपनिषत् । अष्टमोऽध्यायः
॥ अष्टमोऽध्यायः ॥ अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव...
Brahmavidyāvihāra
2023年6月1日讀畢需時 5 分鐘
4
0
००९ । छान्दोग्योपनिषत् । सप्तमोऽध्यायः
॥ सप्तमोऽध्यायः ॥ अधीहि भगव इति होपससाद सनत्कुमारं नारदस्तꣳ होवाच यद्वेत्थ तेन मोपसीद ततस्त ऊर्ध्वं वक्ष्यामीति स होवाच ॥ ७.१.१॥ ऋग्वेदं...
Brahmavidyāvihāra
2023年6月1日讀畢需時 5 分鐘
10
0
००९ । छान्दोग्योपनिषत् । षष्ठोऽध्यायः
॥ षष्ठोऽध्यायः ॥ श्वेतकेतुर्हारुणेय आस तꣳ ह पितोवाच श्वेतकेतो वस ब्रह्मचर्यं न वै सोम्यास्मत्कुलीनोऽननूच्य ब्रह्मबन्धुरिव भवतीति ॥ ६.१.१॥...
Brahmavidyāvihāra
2023年6月1日讀畢需時 4 分鐘
6
0
००९ । छान्दोग्योपनिषत् । पञ्चमोऽध्यायः
॥ पञ्चमोऽध्यायः ॥ यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च ह वै श्रेष्ठश्च भवति प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च ॥ ५.१.१॥ यो ह वै...
Brahmavidyāvihāra
2023年6月1日讀畢需時 5 分鐘
1
0
००९ । छान्दोग्योपनिषत् । चतुर्थोऽध्यायः
॥ चतुर्थोऽध्यायः ॥ जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस स ह सर्वत आवसथान्मापयांचक्रे सर्वत एव मेऽन्नमत्स्यन्तीति ॥...
Brahmavidyāvihāra
2023年6月1日讀畢需時 5 分鐘
2
0
००९ । छान्दोग्योपनिषत् । तृतीयोऽध्यायः
॥ तृतीयोऽध्यायः ॥ असौ वा आदित्यो देवमधु तस्य द्यौरेव तिरश्चीनवꣳशोऽन्तरिक्षमपूपो मरीचयः पुत्राः ॥ ३.१.१॥ तस्य ये प्राञ्चो रश्मयस्ता...
Brahmavidyāvihāra
2023年6月1日讀畢需時 5 分鐘
2
0
००९ । छान्दोग्योपनिषत् । द्वितीयोऽध्यायः
॥ द्वितीयोऽध्यायः ॥ समस्तस्य खलु साम्न उपासनꣳ साधु यत्खलु साधु तत्सामेत्याचक्षते यदसाधु तदसामेति ॥ २.१.१॥ तदुताप्याहुः...
Brahmavidyāvihāra
2023年5月31日讀畢需時 4 分鐘
1
0
००९ । छान्दोग्योपनिषत् । प्रथमोऽध्यायः
छान्दोग्योपनिषत् ॥ अथ छान्दोग्योपनिषत् ॥ ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि । सर्वं...
Brahmavidyāvihāra
2023年5月31日讀畢需時 5 分鐘
10
0
००८ । ऐतरेयोपनिषत्
ऐतरेयोपनिषत् वाङ् मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरावीर्म एधि ॥ वेदस्य म आणीस्थः श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान्...
Brahmavidyāvihāra
2023年5月31日讀畢需時 3 分鐘
13
0
००७ । तैत्तिरीयोपनिषत्
तैत्तिरीयोपनिषत् ॐ श्री गुरुभ्यो नमः । हरिः ॐ । प्रथमा शीक्षावल्ली ॐ शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः ।...
Brahmavidyāvihāra
2023年5月31日讀畢需時 8 分鐘
15
0
००६ । माण्डूक्योपनिषत्
माण्डूक्योपनिषत् ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ॥...
Brahmavidyāvihāra
2023年5月31日讀畢需時 1 分鐘
19
0
००५ । मुण्डकोपनिषत्
मुण्डकोपनिषत् ॥ श्रीः ॥ ॥ मुण्डकोपनिषत् ॥ ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिर्व...
Brahmavidyāvihāra
2023年5月31日讀畢需時 4 分鐘
26
0
००४ । प्रश्नोपनिषत्
प्रश्नोपनिषत् ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्तुवाꣳसस्तनूभिर्व्यशेम देवहितं यदायुः ॥...
Brahmavidyāvihāra
2023年5月31日讀畢需時 5 分鐘
19
0
००३ । कठोपनिषत्
कठोपनिषत् ॐ ॥ अथ कठोपनिषद् ॥ ॐ सह नाववतु । सह नौ भुनक्तु । सहवीर्यं करवावहै । तेजस्वि नावधीतमस्तु । मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः...
Brahmavidyāvihāra
2023年5月31日讀畢需時 7 分鐘
27
0
००२ । केनोपनिषत्
केनोपनिषत् ॥ अथ केनोपनिषत् ॥ ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि । सर्वं ब्रह्मौपनिषदं माऽहं...
Brahmavidyāvihāra
2023年5月31日讀畢需時 2 分鐘
40
0
००१ । ईशोपनिषत्
ईशोपनिषत् ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ ॥ अथ...
Brahmavidyāvihāra
2023年5月31日讀畢需時 1 分鐘
253
0
bottom of page