top of page

搜尋
०२० । परमहंसोपनिषत्
परमहंसोपनिषत् ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवंसस्तनूभिर्व्यशेम देवहितं यदायुः । स्वस्ति...
Brahmavidyāvihāra
2023年6月1日讀畢需時 1 分鐘
9
0
०१९ । महानारायणोपनिषत्
महानारायणोपनिषत् हरिः ॐ ॥ शं नो मित्रः शं वरुणः । शं नो भवत्यर्यमा । शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः ॥ नमो ब्रह्मणे ।...
Brahmavidyāvihāra
2023年6月1日讀畢需時 16 分鐘
14
0
०१८ । नारायणाथर्वशीर उपनिषत्
(नारायणोपनिषत् अथवा नारायण अथर्वशीर्ष ) नारायणाथर्वशीर उपनिषत् कृष्णयजुर्वेदीया ॐ सह नाववतु सह नौ भुनक्तु । सह वीर्यं करवावहै ।...
Brahmavidyāvihāra
2023年6月1日讀畢需時 2 分鐘
13
0
०१७ । गर्भोपनिषत्
गर्भोपनिषत् यद्गर्भोपनिषद्वेद्यं गर्भस्य स्वात्मबोधकम् । शरीरापह्नवात्सिद्धं स्वमात्रं कलये हरिम् ॥ ॐ सहनाववत्विति शान्तिः ॥ ॐ पञ्चात्मकं...
Brahmavidyāvihāra
2023年6月1日讀畢需時 2 分鐘
5
0
०१६ । आरुणिकोपनिषत्
॥ आरुणिकोपनिषत् ॥ आरुणिकाख्योपनिषत्ख्यातसंन्यासिनोऽमलाः । यत्प्रबोधाद्यान्ति मुक्तिं तद्रामब्रह्म मे गतिः ॥ ॐ आप्यायन्त्विति शान्तिः ॥ ॐ...
Brahmavidyāvihāra
2023年6月1日讀畢需時 1 分鐘
9
0
०१५ । हंसोपनिषत्
हंसोपनिषत् हंसाख्योपनिषत्प्रोक्तनादालिर्यत्र विश्रमेत् । तदाधारं निराधारं ब्रह्ममात्रमहं महः ॥ ॐ पूर्णमद इति शान्तिः ॥ गौतम उवाच ।...
Brahmavidyāvihāra
2023年6月1日讀畢需時 1 分鐘
8
0
०१४ । जाबालोपनिषत्
जाबालोपनिषत् जाबालोपनिषत्ख्यातं संन्यासज्ञानगोचरम् । वस्तुतस्त्रैपदं ब्रह्म स्वमात्रमवशिष्यते ॥ ॐ पूर्णमदः पूर्णमिदं पूर्णात्...
Brahmavidyāvihāra
2023年6月1日讀畢需時 2 分鐘
11
0
०१३ । कैवल्योपनिषत्
कैवल्योपनिषत् कैवल्योपनिषद्वेद्यं कैवल्यानन्दतुन्दिलम् । कैवल्यगिरिजारामं स्वमात्रं कलयेऽन्वहम् ॥ ॐ सहनाववतु । सह नौ भुनक्तु । सह वीर्यं...
Brahmavidyāvihāra
2023年6月1日讀畢需時 2 分鐘
11
0
०१२ । ब्रह्मबिन्दूपनिषत्
॥ ब्रह्मबिन्दूपनिषत् ॥ अमृतबिन्दूपनिषद्वेद्यं यत्परमाक्षरम् । तदेव हि त्रिपाद्रामचन्द्राख्यं नः परा गतिः ॥ ॐ सहनाववत्विति शान्तिः ॥ ॐ मनो...
Brahmavidyāvihāra
2023年6月1日讀畢需時 1 分鐘
12
0
०११ । श्वेताश्वतरोपनिषत्
श्वेताश्वतरोपनिषत् ॐ सहनाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु । मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥...
Brahmavidyāvihāra
2023年6月1日讀畢需時 6 分鐘
18
0
18
0
०१० । बृहदारण्यकोपनिषत् । षष्ठोऽध्यायः
अथ षष्ठोऽध्यायः । अथ प्रथमं ब्राह्मणम् ॥ मन्त्र १[VI.i.1] ॐ यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च श्रेष्ठश्च स्वानां भवति । प्राणो...
Brahmavidyāvihāra
2023年6月1日讀畢需時 8 分鐘
23
0
०१० । बृहदारण्यकोपनिषत् । पञ्चमोऽध्यायः
अथ पञ्चमोऽध्यायः । अथ प्रथमं ब्राह्मणम् । मन्त्र १[V.i.1] ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय...
Brahmavidyāvihāra
2023年6月1日讀畢需時 4 分鐘
2
0
०१० । बृहदारण्यकोपनिषत् । चतुर्तोऽध्यायः
अथ चतुर्तोऽध्यायः । अथ प्रथमं ब्राह्मणम् । मन्त्र १ [IV.i.1] ॐ जनको ह वैदेह आसां चक्रेऽथ ह याज्ञवल्क्य आवव्राज । तꣳ होवाच याज्ञवल्क्य...
Brahmavidyāvihāra
2023年6月1日讀畢需時 11 分鐘
2
0
०१० । बृहदारण्यकोपनिषत् । तृतीयोध्यायः
अथ तृतीयोध्यायः ॥ अथ प्रथमं ब्राह्मणम् । मन्त्र १ [III.i.1] ॐ जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे । तत्र ह कुरुपञ्चालानां ब्राह्मणा...
Brahmavidyāvihāra
2023年6月1日讀畢需時 10 分鐘
4
0
०१० । बृहदारण्यकोपनिषत् । द्वितीयोऽध्यायः
अथ द्वितीयोऽध्यायः । अथ प्रथमं ब्राह्मणम् । मन्त्र १[II.i.1] ॐ दृप्तबालाकिर्हानूचानो गार्ग्य आस । स होवाचाजातशत्रुं काश्यं ब्रह्म ते...
Brahmavidyāvihāra
2023年6月1日讀畢需時 7 分鐘
8
0
०१० । बृहदारण्यकोपनिषत् । प्रथमोऽध्यायः
बृहदारण्यकोपनिषत् काण्व पाठः । A मधु काण्ड[उपदेश काण्ड] अध्याय I ब्राह्मण i-vi मन्त्राः ८० 1-... अध्याय II ब्राह्मण i-vi मन्त्राः...
Brahmavidyāvihāra
2023年6月1日讀畢需時 10 分鐘
10
0
Brahmavidyāvihāra
2023年6月1日讀畢需時 0 分鐘
22
0
००९ । छान्दोग्योपनिषत् । अष्टमोऽध्यायः
॥ अष्टमोऽध्यायः ॥ अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव...
Brahmavidyāvihāra
2023年6月1日讀畢需時 5 分鐘
4
0
००९ । छान्दोग्योपनिषत् । सप्तमोऽध्यायः
॥ सप्तमोऽध्यायः ॥ अधीहि भगव इति होपससाद सनत्कुमारं नारदस्तꣳ होवाच यद्वेत्थ तेन मोपसीद ततस्त ऊर्ध्वं वक्ष्यामीति स होवाच ॥ ७.१.१॥ ऋग्वेदं...
Brahmavidyāvihāra
2023年6月1日讀畢需時 5 分鐘
10
0
००९ । छान्दोग्योपनिषत् । षष्ठोऽध्यायः
॥ षष्ठोऽध्यायः ॥ श्वेतकेतुर्हारुणेय आस तꣳ ह पितोवाच श्वेतकेतो वस ब्रह्मचर्यं न वै सोम्यास्मत्कुलीनोऽननूच्य ब्रह्मबन्धुरिव भवतीति ॥ ६.१.१॥...
Brahmavidyāvihāra
2023年6月1日讀畢需時 4 分鐘
6
0
००९ । छान्दोग्योपनिषत् । पञ्चमोऽध्यायः
॥ पञ्चमोऽध्यायः ॥ यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च ह वै श्रेष्ठश्च भवति प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च ॥ ५.१.१॥ यो ह वै...
Brahmavidyāvihāra
2023年6月1日讀畢需時 5 分鐘
1
0
००९ । छान्दोग्योपनिषत् । चतुर्थोऽध्यायः
॥ चतुर्थोऽध्यायः ॥ जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस स ह सर्वत आवसथान्मापयांचक्रे सर्वत एव मेऽन्नमत्स्यन्तीति ॥...
Brahmavidyāvihāra
2023年6月1日讀畢需時 5 分鐘
2
0
००९ । छान्दोग्योपनिषत् । तृतीयोऽध्यायः
॥ तृतीयोऽध्यायः ॥ असौ वा आदित्यो देवमधु तस्य द्यौरेव तिरश्चीनवꣳशोऽन्तरिक्षमपूपो मरीचयः पुत्राः ॥ ३.१.१॥ तस्य ये प्राञ्चो रश्मयस्ता...
Brahmavidyāvihāra
2023年6月1日讀畢需時 5 分鐘
2
0
bottom of page