top of page

搜尋
००९ । छान्दोग्योपनिषत् । द्वितीयोऽध्यायः
॥ द्वितीयोऽध्यायः ॥ समस्तस्य खलु साम्न उपासनꣳ साधु यत्खलु साधु तत्सामेत्याचक्षते यदसाधु तदसामेति ॥ २.१.१॥ तदुताप्याहुः...
Brahmavidyāvihāra
2023年5月31日讀畢需時 4 分鐘
1
0
००९ । छान्दोग्योपनिषत् । प्रथमोऽध्यायः
छान्दोग्योपनिषत् ॥ अथ छान्दोग्योपनिषत् ॥ ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि । सर्वं...
Brahmavidyāvihāra
2023年5月31日讀畢需時 5 分鐘
10
0
००८ । ऐतरेयोपनिषत्
ऐतरेयोपनिषत् वाङ् मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरावीर्म एधि ॥ वेदस्य म आणीस्थः श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान्...
Brahmavidyāvihāra
2023年5月31日讀畢需時 3 分鐘
13
0
००७ । तैत्तिरीयोपनिषत्
तैत्तिरीयोपनिषत् ॐ श्री गुरुभ्यो नमः । हरिः ॐ । प्रथमा शीक्षावल्ली ॐ शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः ।...
Brahmavidyāvihāra
2023年5月31日讀畢需時 8 分鐘
15
0
००६ । माण्डूक्योपनिषत्
माण्डूक्योपनिषत् ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ॥...
Brahmavidyāvihāra
2023年5月31日讀畢需時 1 分鐘
19
0
००५ । मुण्डकोपनिषत्
मुण्डकोपनिषत् ॥ श्रीः ॥ ॥ मुण्डकोपनिषत् ॥ ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिर्व...
Brahmavidyāvihāra
2023年5月31日讀畢需時 4 分鐘
26
0
००४ । प्रश्नोपनिषत्
प्रश्नोपनिषत् ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्तुवाꣳसस्तनूभिर्व्यशेम देवहितं यदायुः ॥...
Brahmavidyāvihāra
2023年5月31日讀畢需時 5 分鐘
19
0
००३ । कठोपनिषत्
कठोपनिषत् ॐ ॥ अथ कठोपनिषद् ॥ ॐ सह नाववतु । सह नौ भुनक्तु । सहवीर्यं करवावहै । तेजस्वि नावधीतमस्तु । मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः...
Brahmavidyāvihāra
2023年5月31日讀畢需時 7 分鐘
27
0
००२ । केनोपनिषत्
केनोपनिषत् ॥ अथ केनोपनिषत् ॥ ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि । सर्वं ब्रह्मौपनिषदं माऽहं...
Brahmavidyāvihāra
2023年5月31日讀畢需時 2 分鐘
40
0
००१ । ईशोपनिषत्
ईशोपनिषत् ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ ॥ अथ...
Brahmavidyāvihāra
2023年5月31日讀畢需時 1 分鐘
253
0
06. 由谁奥义书 | Kenopaniṣat
由谁奥义书 但愿我的肢体、语言、呼吸、眼睛、耳朵以及体力和感官健壮! 奥义书中的梵是一切。但愿我不抛弃梵,但愿梵不抛弃我。但愿它不抛弃,但愿我不抛弃。 但愿奥义书中的那些正法活存在热爱自我的我之中! 唵!和平!和平!和平! 第 一 章 由谁的意愿和指令,思想出现?...
Brahmavidyāvihāra
2023年5月31日讀畢需時 4 分鐘
146
0
04. 泰帝利耶奥义书 | Taittirīyopaniṣat
泰帝利耶奥义书 第一语音学章 一 诃利!唵!愿密多罗赐福我们!愿伐楼那赐福我们!愿阿利耶摩赐福我们!愿因陀罗和毗诃波提赐福我们!愿大步跨越的毗湿奴赐福我们! 向梵致敬!风啊,向你致敬!你是可见的梵。我要说你是可见的梵。我要说你是规律。我要说你是真理。...
Brahmavidyāvihāra
2023年5月31日讀畢需時 13 分鐘
127
0
03. 爱多雷耶奥义书 | Aitareyopaniṣat
爱多雷耶奥义书 我的语言立足思想,我的思想立足语言。光辉者啊,请你为我显现!带给我吠陀!别让我失去学问!正是依靠这种学问,我维持日和夜。我将宣说正道,我将宣说真理。但愿它保护我!但愿它保护宣说者!但愿它保护我,保护宣说者,保护宣说者! 唵!和平!和平!和平!...
Brahmavidyāvihāra
2023年5月31日讀畢需時 5 分鐘
74
0
05. 自在奥义书 | Īśopaniṣat
自在奥义书 唵!那圆满,这圆满,圆满出自圆满, 从圆满获得圆满,始终保持圆满。 唵!和平!和平!和平! 注:以上是开头的和平祷词。其中的“圆满”指梵。 自在居住在活动于这个世界的所有这一切中; 你应该通过弃绝享受,不要贪图任何人的财富。(1)...
Brahmavidyāvihāra
2023年5月31日讀畢需時 3 分鐘
154
0
01. 大森林奥义书 | Bṛhadāraṇyakopaniṣat
01. 大森林奥义书 | Bṛhadāraṇyakopaniṣat 01. 大森林奥义书 | 第一章 | Bṛhadāraṇyakopaniṣat 02. 大森林奥义书 | 第二章 | Bṛhadāraṇyakopaniṣat 03. 大森林奥义书 | 第三章 |...
Brahmavidyāvihāra
2023年5月31日讀畢需時 1 分鐘
580
0
01. 大森林奥义书 | 第五章 | Bṛhadāraṇyakopaniṣat
第 五 章 第一梵书 那里圆满,这里圆满, 从圆满走向圆满; 从圆满中取出圆满, 它依然保持圆满。 “唵!梵是空,古老的空。空中有风。”高罗维亚耶尼之子这样说。 这是吠陀。婆罗门都知道,通过它知道应知者。(1) 第二梵书...
Brahmavidyāvihāra
2023年5月31日讀畢需時 23 分鐘
98
0
01. 大森林奥义书 | 第四章 | Bṛhadāraṇyakopaniṣat
第 四 章 第一梵书 毗提诃国王遮那迦入座后,耶若伏吉耶走上前来。遮那迦说道:“耶若伏吉耶啊,你为何而来?想要获得牲畜,还是讨论微妙的问题?”“两者兼有,大王啊!”(1) “让我听听别人对你说了什么?”“吉特婆·谢利尼告诉我说:‘语言是梵。’”...
Brahmavidyāvihāra
2023年5月31日讀畢需時 21 分鐘
65
0
01. 大森林奥义书 | 第三章 | Bṛhadāraṇyakopaniṣat
第 三 章 第一梵书 毗提诃国王遮那迦举行祭祀,备有许多酬谢的礼物。俱卢族和般遮罗族的婆罗门汇聚在这里。毗提诃国王遮那迦想要知道:“在这些婆罗门中,哪一位最有学问?”他圈了一千头牛,每头牛的牛角系上十枚金币。(1) 他说道:“诸位尊敬的婆罗门啊,请你们之中最优秀的婆罗门取走...
Brahmavidyāvihāra
2023年5月31日讀畢需時 17 分鐘
64
0
01. 大森林奥义书 | 第二章 | Bṛhadāraṇyakopaniṣat
第 二 章 第一梵书 伽吉耶族的德利波多·跋罗基学问渊博。他曾对迦尸王阿阇世说:“让我为你讲授梵。”阿阇世说道:“为你的这次讲授,我们会支付一千头牛。”人们奔走相告:“遮那迦!遮那迦!”(1) 注:遮那迦是一位著名的国王。这里以呼叫“遮那迦”表示对阿阇世王的赞美。...
Brahmavidyāvihāra
2023年5月31日讀畢需時 15 分鐘
105
0
01. 大森林奥义书 | 第一章 | Bṛhadāraṇyakopaniṣat
大森林奥义书 第 一 章 第一梵书 唵!这祭马的头是朝霞,眼睛是太阳,呼吸是风,张开的嘴是一切人之火。这祭马的身体是年,背是天,腹内是空,腹外是地,两胁是方位,肋骨是中间方位,肢体是季节,关节是月和半月,腿是白天和夜晚,骨是星星,肌肉是云,胃中未消化的食物是沙砾,血脉是河流...
Brahmavidyāvihāra
2023年5月31日讀畢需時 20 分鐘
552
0


止咳咒 | 阿闼婆韦陀 | 6.105
अथर्ववेदः । काण्डम् ६ । सूक्तम् १०५ atharvavedaḥ | kāṇḍam 6 | sūktam 105 《阿闼婆韦陀》 第六卷 第一百零五首 止咳咒 2023.04.09 明泽 译解 于韩国汉阳大学人才馆 यथा॒ मनो॑...
Brahmavidyāvihāra
2023年4月10日讀畢需時 2 分鐘
181
0
《梨俱韦陀》神曲选 | 因陀罗赞(一)
因陀罗赞 (Indra) 《梨俱韦陀》第1卷,第80曲,共16颂 这里选择其中10个:1、2、3、6、7、8、9、10、12、15、16颂 作者:牛最仙人(Gotamo Rāhugaṇa) 巫白慧 译 01.80.01 इ॒त्था हि सोम॒ इन्मदे॑...
Brahmavidyāvihāra
2023年3月22日讀畢需時 3 分鐘
188
0
爱多列雅奥义书
爱多列雅奥义书 引 言 古天竺祭祀,有行之一年者〔名Gavāmayanam,详见《泰迪黎耶本集》(Taittirīya Saṃhitā,Ⅶ.5.8.)〕,凡三百六十日,唱颂祷祀等,行之不辍,其仪法繁矣!将毕之前一日,其事尤重,所谓“大典”者也(mahāvrata)。独此日诸...
Brahmavidyāvihāra
2023年3月21日讀畢需時 11 分鐘
187
0
黄宝生《奥义书》导言
导言 奥义书(Upaniṣad)在印度古代思想史上占有重要地位,是印度上古思想转型的关键著作,对印度古代宗教和哲学的发展产生了深远影响。 印度上古时代也称吠陀时代。现存吠陀文献包括吠陀本集、梵书、森林书和奥义书。吠陀本集有四部:《梨俱吠陀》、《娑摩吠陀》、《夜柔吠陀》和《阿...
Brahmavidyāvihāra
2023年3月19日讀畢需時 15 分鐘
297
0
bottom of page