top of page

Prajñāpāramitāhṛdayam

已更新:11分钟前


प्रज्ञापारमिताहृदयम्

prajñāpāramitāhṛdayam

般若波罗多心经


ॐ नमो भगवत्या आर्यप्रज्ञापारमितायै॥

oṃ namo bhagavatyā āryaprajñāpāramitāyai |

唵!向光辉崇高的般若波罗蜜多致敬!


एवं मया श्रुतम्। एकस्मिन्समये भगवान्राजगृहे विहरति स्म गृध्रकूटपर्वते महता भिक्षुसंघेन सार्धं महता च बोधिसत्त्वसंघेन।

evaṃ mayā śrutam | ekasminsamaye bhagavānrājagṛhe viharati sma gṛdhrakūṭaparvate mahatā bhikṣusaṃghena sārdhaṃ mahatā ca bodhisattvasaṃghena |

我这样听说。世尊曾经与大比丘僧团和大菩萨僧团一起,住在王舍城灵鹫山。


तेन खलु पुनः समयेन भगवान्गम्भीरावभासं नाम धर्मपर्यायं भाषित्वा समाधिं समापन्नः।

tena khalu punaḥ samayena bhagavāngambhīrāvabhāsaṃ nāma dharmaparyāyaṃ bhāṣitvā samādhiṃ samāpannaḥ |

这时,世尊说完名为《深邃光明》的法门,沉思入定。


तेन च समयेन आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वो गम्भीरायां प्रज्ञापारमितायां चर्यां चरमाण एवं व्यवलोकयति स्म। पञ्च स्कन्धास्तांश्च स्वभावशून्यान्व्यवलोकयति॥

tena ca samayena āryāvalokiteśvaro bodhisattvo mahāsattvo gambhīrāyāṃ prajñāpāramitāyāṃ caryāṃ caramāṇa evaṃ vyavalokayati sma | pañca skandhāstāṃśca svabhāvaśūnyānvyavalokayati ||

这时,圣观自在菩萨大士修行深邃般若波罗蜜多,这样观察。他观察五蕴自性皆空。


अथायुष्माञ्च्छारिपुत्रो बुद्धानुभावेन आर्यावलोकितेश्वरं बोधिसत्त्वं महासत्त्वमेतदवोचत् यः कश्चित्कुलपुत्रो वा कुलदुहिता वास्यां गम्भीरायां प्रज्ञापारमितायां चर्यां चर्तुकामस्तेन कथं शिक्षितव्यम्।

athāyuṣmāñcchāriputro buddhānubhāvena āryāvalokiteśvaraṃ bodhisattvaṃ mahāsattvametadavocat yaḥ kaścitkulaputro vā kuladuhitā vāsyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ caryāṃ cartukāmastena kathaṃ śikṣitavyam |

这时,长老舍利子依靠佛的威力,对圣观自在菩萨大士说道:“若有善男子或善女人想要修行深邃般若波罗蜜多,他应该怎样学习?”


एवमुक्त आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्व आयुष्मन्तं शारिपुत्रमेतदवोचत् यः कश्चिच्छारिपुत्र कुलपुत्रो वा कुलदुहिता वास्यां गम्भीरायां प्रज्ञापारमितायां चर्यां चर्तुकामस्तेनैवं व्यवलोकितव्यम्।

evamukta āryāvalokiteśvaro bodhisattvo mahāsattva āyuṣmantaṃ śāriputrametadavocat yaḥ kaścicchāriputra kulaputro vā kuladuhitā vāsyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ caryāṃ cartukāmastenaivaṃ vyavalokitavyam |

这样说罢,圣观自在菩萨大士对长老舍利子说道:“舍利子啊,若有善男子或善女人想要修行深邃般若波罗蜜多,他应该这样观察。


पञ्च स्कन्धास्तांश्च स्वभावशून्यान्पश्यति स्म।

pañca skandhāstāṃśca svabhāvaśūnyānpaśyati sma |

“他观看五蕴自性皆空。


इह शारिपुत्र रूपं शून्यता शून्यतैव रूपं। रूपान्न पृथक्शून्यता शून्यताया न पृथग्रूपं। यद्रूपं सा शून्यता या शून्यता तद्रूपम्। एवमेव वेदनासंज्ञासंस्कारविज्ञानम्।

iha śāriputra rūpaṃ śūnyatā śūnyataiva rūpaṃ | rūpānna pṛthakśūnyatā śūnyatāyā na pṛthagrūpaṃ | yadrūpaṃ sā śūnyatā yā śūnyatā tadrūpam | evameva vedanāsaṃjñāsaṃskāravijñānam |

“这里,舍利子啊,色即是空性,空性即是色。空性不异于色,色不异于空性。这色即是这空性,这空性即是这色。受、想、行和识也是如此。


इह शारिपुत्र सर्वधर्माः शून्यतालक्षणा अनुत्पन्ना अनिरुद्धा अमला अविमला अनूना अपरिपूर्णाः।

iha śāriputra sarvadharmāḥ śūnyatālakṣaṇā anutpannā aniruddhā amalā avimalā anūnā aparipūrṇāḥ |

“这里,舍利子啊,一切法皆是空性相,无生,无灭,无垢,无净,无减,无增。


तस्माच्छारिपुत्र शून्यतायां न रूपं न वेदना न संज्ञा न संस्काराः न विज्ञानं न चक्षुःश्रोत्रघ्राणजिह्वाकायमनांसि न रूपशब्दगन्धरसस्प्रष्टव्यधर्माः। न चक्षुर्धातुर्यावन्न मनोविज्ञानधातुः। न विद्या नाविद्या न विद्याक्षयो नाविद्याक्षयो यावन्न जरामरणं न जरामरणक्षयो न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तिर्नाप्राप्तिः।

tasmācchāriputra śūnyatāyāṃ na rūpaṃ na vedanā na saṃjñā na saṃskārāḥ na vijñānaṃ na cakṣuḥśrotraghrāṇajihvākāyamanāṃsi na rūpaśabdagandharasaspraṣṭavyadharmāḥ | na cakṣurdhāturyāvanna manovijñānadhātuḥ | na vidyā nāvidyā na vidyākṣayo nāvidyākṣayo yāvanna jarāmaraṇaṃ na jarāmaraṇakṣayo na duḥkhasamudayanirodhamārgā na jñānaṃ na prāptirnāprāptiḥ |

“因此,舍利子啊,空性中无色,无受,无想,无行,无识,无眼、耳、鼻、舌、身和意,无色、声、香、味、触和法。无眼界,乃至无意识界。无明,无无明,无明灭尽,无无明灭尽,乃至无老死,无老死灭尽,无苦集灭道,无智,无得,无无得。


तस्माच्छारिपुत्र अप्राप्तित्वाद्बोधिसत्त्वस्य प्रज्ञापारमितामाश्रित्य विहरत्यचित्तावरणः। चित्तावरणनास्तित्वादत्रस्तो विपर्यासातिक्रान्तो निष्ठनिर्वाणः।

tasmācchāriputra aprāptitvādbodhisattvasya prajñāpāramitāmāśritya viharatyacittāvaraṇaḥ | cittāvaraṇanāstitvādatrasto viparyāsātikrānto niṣṭhanirvāṇaḥ |

“舍利子啊,由于无得,依靠菩萨的般若波罗蜜多,住于其中,心无障碍。心无障碍,也就无恐怖,远离颠倒,最终涅槃。


त्र्यध्वव्यवस्थिताः सर्वबुद्धाः प्रज्ञापारमितामाश्रित्यानुत्तरां सम्यक्सम्बोधिमभिसम्बुद्धाः।

tryadhvavyavasthitāḥ sarvabuddhāḥ prajñāpāramitāmāśrityānuttarāṃ samyaksambodhimabhisambuddhāḥ |

“住于三世的一切佛依靠般若波罗蜜多觉知无上正等菩提。


तस्माज्ज्ञातव्यं। प्रज्ञापारमिता महामन्त्रो महाविद्यामन्त्रोऽनुत्तरमन्त्रोऽसमसममन्त्रः सर्वदुःखप्रशमनः सत्यममिथ्यत्वात्।

tasmājjñātavyaṃ | prajñāpāramitā mahāmantro mahāvidyāmantro'nuttaramantro'samasamamantraḥ sarvaduḥkhapraśamanaḥ satyamamithyatvāt |

“因此,应该知道般若波罗蜜多是大咒,大明咒,无上咒,无等等咒,能灭除一切苦,真实不虚。


प्रज्ञापारमितायामुक्तो मन्त्रः। तद्यथा ॐ गते गते पारगते पारसंगते बोधि स्वाहा।

prajñāpāramitāyāmukto mantraḥ | tadyathā oṃ gate gate pāragate pārasaṃgate bodhi svāhā |

“般若波罗蜜多中所说的咒如下:唵!去吧!去吧!去往彼岸!一起去往彼岸!菩提,萨婆诃!


एवं शारिपुत्र गम्भीरायां प्रज्ञापारमितायां चर्यायां शिक्षितव्यं बोधिसत्त्वेन॥

evaṃ śāriputra gambhīrāyāṃ prajñāpāramitāyāṃ caryāyāṃ śikṣitavyaṃ bodhisattvena ||

“舍利子啊,菩萨应该这样学习修行深邃般若波罗蜜多。”


अथ खलु भगवान्तस्मात्समाधेर्व्युत्थाय आर्यावलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय साधुकारमदात्। साधु साधु कुलपुत्र एवमेतत्कुलपुत्र एवमेतद्गम्भीरायां प्रज्ञापारमितायां चर्यां चर्तव्यं यथा त्वया निर्दिष्टम्। अनुमोद्यते सर्वतथागतैरर्हद्भिः॥

atha khalu bhagavāntasmātsamādhervyutthāya āryāvalokiteśvarāya bodhisattvāya mahāsattvāya sādhukāramadāt | sādhu sādhu kulaputra evametatkulaputra evametadgambhīrāyāṃ prajñāpāramitāyāṃ caryāṃ cartavyaṃ yathā tvayā nirdiṣṭam | anumodyate sarvatathāgatairarhadbhiḥ ||

这时,世尊从入定中起身,称赞圣观自在菩萨大士:“很好,很好,善男子啊,正是这样!善男子啊,正是这样!应该像你指出的这样修行深邃般若波罗蜜多。所有如来、阿罗汉都会赞同欢喜。”


इदमवोचद्भगवान्। आत्तमना आयुष्माञ्छारिपुत्र आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वस्ते च भिक्षवस्ते च बोधिसत्त्वा महासत्त्वाः सा च सर्वावती पर्षत्सदेवमानुषासुरगरुडगन्धर्वश्च लोको भगवतो भाषितमभ्यनन्दन्निति॥

idamavocadbhagavān | āttamanā āyuṣmāñchāriputra āryāvalokiteśvaro bodhisattvo mahāsattvaste ca bhikṣavaste ca bodhisattvā mahāsattvāḥ sā ca sarvāvatī parṣatsadevamānuṣāsuragaruḍagandharvaśca loko bhagavato bhāṣitamabhyanandanniti ||

世尊这样说完。喜悦的长老舍利子,圣观自在菩萨大士,众比丘和菩萨大士,整个集会,整个世界的天神、凡人、阿修罗、揭路荼和健达缚,都对世尊所说表示欢迎。


इति आर्यप्रज्ञापारमिताहृदयं समाप्तम्॥

iti āryaprajñāpāramitāhṛdayaṃ samāptam ||

以上是崇高的《般若波罗蜜多心经》,终。



 

❁ 录自:黄宝生 主编,《梵语佛经读本》,中国社会科学出版社,2014年5月第1版。〔书中梵本原文依据孔泽(E. Conze)编订本(Prajñāpāramitāhṛdaya, Journal of the Royal Asiatic Society, 1948, London)〕

❁ 抄录者:明泽(Brahmānanda)

© 2018-2025 Brahmavidyāvihāra

  • 小电视_edited_edited_edited
  • 白色的YouTube圖標
bottom of page