top of page

药师佛灌顶真言




天城体:

नमो भगवते भैषज्यगुरुवैडूर्यप्रभाराजाय तथागतायार्हते सम्यक्संबुद्धाय ।

तद्यथा--ॐ भैषज्ये भैषज्ये भैषज्यसमुद्गते स्वाहा ॥


IAST:

namo bhagavate bhaiṣajyaguruvaiḍūryaprabhārājāya tathāgatāyārhate samyaksaṃbuddhāya |

tadyathā--oṃ bhaiṣajye bhaiṣajye bhaiṣajyasamudgate svāhā ||


药师灌顶真言

 
 
 

相關文章

查看全部
13. 弥勒奥义书 | Maitryupaniṣat

弥勒奥义书 第 一 章 确实,梵祭是古人安置祭火。因此,祭祀者安置这些火,应该沉思自我。这样,祭祀便圆满无缺。那么,应该沉思的那个是谁呢?它名为气息。关于它,有这个故事。(1) 有个国王,名为巨车。他让儿子继承王位后,想到这个身体无常,心生离欲,进入森林。他在那里实施严酷的...

 
 
 

Comentários


© 2018-2025 Brahmavidyāvihāra

  • 小电视_edited_edited_edited
  • 白色的YouTube圖標
bottom of page